Aditya Hridaya Stotra Lyrics | आदित्य हृदय स्तोत्रम्

Mr. Parihar
0

Aditya Hridaya Stotra Lyrics in Sanskrit

Aditya Hriday Stotram


{tocify} $title={Table of Contents}

आदित्य हृदय स्तोत्रम्


ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥१॥


दैततैश्चस समागम्य द्रष्टुमभ्यागतो रणम् । उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥२॥


राम राम महाबाहो श्रृणु गुह्मं सनातनम् । येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥३॥


आदित्यहृदयं पुण्यं. सर्वशत्रुविनाशनम् । जयावहं जपं नित्यमक्षयं परमं शिवम् ॥४॥


सर्वमंगलमागल्यं सर्वपापप्रणाशनम् । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥५॥


रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । पुजयस्व विवस्वत्नंत भास्करं भुवनेश्वतरम् ॥६॥


सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: । एष देवासुरगणाँल्लोकान् पाति गभस्तिभि: ॥७॥


एष ब्रह्मा च विष्णुश्चज शिव: स्कन्द: प्रजापति: । महेन्द्रो धनद: कालो यम: सोमो ह्यपां पतिः ॥८॥


पितरो वसव: साध्या अश्वि नौ मरुतो मनु: । वायुर्वहिन: प्रजा प्राणा ऋतुकर्ता प्रभाकर: ॥९॥


आदित्य: सविता सुर्य: खग: पूषा गभस्तिमान् । सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकर: ॥१०॥


हरिदश्वि: सहस्त्रार्चि: सप्तसप्तिर्मरीचिमान् । तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ॥११॥


हिरण्यगर्भ: शिशिरस्तपनोऽहस्करो रवि: । अग्निगर्भोऽदिते: पुत्रः शंखः शिशिरनाशन: ॥१२॥


व्योमनाथस्तमोभेदी ऋग्यजु:सामपारग: । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥१३॥


आतपी मण्डली मृत्यु: पिगंल: सर्वतापन:। कविर्विश्वो् महातेजा: रक्त: सर्वभवोद् भव: ॥१४॥


नक्षत्रग्रहताराणामधिपो विश्विभावन: । तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥१५॥


नम: पुर्वाय गिरये पश्चिंमायाद्रये नम: । ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥१६॥


जयाय जयभद्राय हर्यश्वायय नमो नम: । नमो नम: सहस्त्रांशो आदित्याय नमो नम: ॥१७॥


नम उग्राय वीराय सारंगाय नमो नम: । नम: पह्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥१८॥


ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥१९॥


तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥२०॥


तप्तचामीकराभाय हरये विश्व०कर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥२१॥


नाशयत्येष वै भूतं तमेष सृजति प्रभु: । पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥२२॥


एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: । एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥२३॥


देवाश्चि क्रतवश्चैपव क्रतुनां फलमेव च । यानि कृत्यानि लोकेषु सर्वषु परमप्रभु: ॥२४॥


एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन् पुरुष: कश्चितन्नावसीदति राघव ॥२५॥


पूजयस्वैनमेकाग्रो देवदेवं जगप्ततिम् । एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥२६॥


अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि । एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम् ॥२७॥


एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा ॥ धारयामास सुप्रीतो राघव: प्रयतात्मवान् ॥२८॥


आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् । त्रिराचम्य शूचिर्भूत्वा धनुरादाय वीर्यवान् ॥२९॥


रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागतम् । सर्वयत्नेचन महता वृतस्तस्य वधेऽभवत् ॥३०॥


अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: । 

निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥३१॥



Aditya Hridaya Stotra Lyrics in English

tatō yuddha pariśrāntaṃ samarē chintayā sthitam ।

rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥


daivataiścha samāgamya draṣṭumabhyāgatō raṇam ।

upāgamyā-bravīdrāmaṃ agastyō bhagavān ṛṣiḥ ॥ 2 ॥


rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam ।

yēna sarvānarīn vatsa samarē vijayiṣyasi ॥ 3 ॥


āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam ।

jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam ॥ 4 ॥


sarvamaṅgaḻa māṅgaḻyaṃ sarva pāpa praṇāśanam ।

chintāśōka praśamanaṃ āyurvardhana muttamam ॥ 5 ॥


raśmimantaṃ samudyantaṃ dēvāsura namaskṛtam ।

pūjayasva vivasvantaṃ bhāskaraṃ bhuvanēśvaram ॥ 6 ॥


sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ ।

ēṣa dēvāsura gaṇān lōkān pāti gabhastibhiḥ ॥ 7 ॥


ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ ।

mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṃ patiḥ ॥ 8 ॥


pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ ।

vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ॥ 9 ॥


ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān ।

suvarṇasadṛśō bhānuḥ hiraṇyarētā divākaraḥ ॥ 10 ॥


haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān ।

timirōnmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍakōṃ'śumān ॥ 11 ॥


hiraṇyagarbhaḥ śiśiraḥ tapanō bhāskarō raviḥ ।

agnigarbhō'ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ॥ 12 ॥


vyōmanātha stamōbhēdī ṛgyajuḥsāma-pāragaḥ ।

ghanāvṛṣṭi rapāṃ mitraḥ vindhyavīthī plavaṅgamaḥ ॥ 13 ॥


ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ ।

kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ ॥ 14 ॥


nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ ।

tējasāmapi tējasvī dvādaśātman-namō'stu tē ॥ 15 ॥


namaḥ pūrvāya girayē paśchimāyādrayē namaḥ ।

jyōtirgaṇānāṃ patayē dinādhipatayē namaḥ ॥ 16 ॥


jayāya jayabhadrāya haryaśvāya namō namaḥ ।

namō namaḥ sahasrāṃśō ādityāya namō namaḥ ॥ 17 ॥


nama ugrāya vīrāya sāraṅgāya namō namaḥ ।

namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ ॥ 18 ॥


brahmēśānāchyutēśāya sūryāyāditya-varchasē ।

bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ ॥ 19 ॥


tamōghnāya himaghnāya śatrughnāyā mitātmanē ।

kṛtaghnaghnāya dēvāya jyōtiṣāṃ patayē namaḥ ॥ 20 ॥


tapta chāmīkarābhāya vahnayē viśvakarmaṇē ।

namastamō'bhi nighnāya ruchayē lōkasākṣiṇē ॥ 21 ॥


nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ ।

pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ ॥ 22 ॥


ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ ।

ēṣa ēvāgnihōtraṃ cha phalaṃ chaivāgni hōtriṇām ॥ 23 ॥


vēdāścha kratavaśchaiva kratūnāṃ phalamēva cha ।

yāni kṛtyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ ॥ 24 ॥


phalaśrutiḥ


ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha ।

kīrtayan puruṣaḥ kaśchinnāvaśīdati rāghava ॥ 25 ॥


pūjayasvaina mēkāgraḥ dēvadēvaṃ jagatpatim ।

ētat triguṇitaṃ japtvā yuddhēṣu vijayiṣyasi ॥ 26 ॥


asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi ।

ēvamuktvā tadāgastyō jagāma cha yathāgatam ॥ 27 ॥


ētachChrutvā mahātējāḥ naṣṭaśōkō'bhavat-tadā ।

dhārayāmāsa suprītaḥ rāghavaḥ prayatātmavān ॥ 28 ॥


ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān ।

trirāchamya śuchirbhūtvā dhanurādāya vīryavān ॥ 29 ॥


rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat ।

sarvayatnēna mahatā vadhē tasya dhṛtō'bhavat ॥ 30 ॥


adha raviravadannirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ ।

niśicharapati saṅkṣayaṃ viditvā suragaṇa madhyagatō vachastvarēti ॥ 31 ॥


ityārṣē śrīmadrāmāyaṇē vālmikīyē ādikāvyē yuddhakāṇḍē pañchādhika śatatamaḥ sargaḥ ॥

Post a Comment

0Comments

Post a Comment (0)