Shree Ganesh Kavach in Sanskrit | श्री गणेश कवच

Mr. Parihar
0

श्री गणेश कवच हिंदी में  

श्री गणेश कवच


एषोति चपलो दैत्यान् 

बाल्येपि नाशयत्यहो ।

अग्रे किं कर्म कर्तेति

न जाने मुनिसत्तम ॥ १ ॥


दैत्या नानाविधा

दुष्टास्साधु देवद्रुमः खलाः ।

अतोस्य कंठे किंचित्त्यं 

रक्षां संबद्धुमर्हसि ॥ २ ॥


ध्यायेत् सिंहगतं विनायकममुं

दिग्बाहु माद्ये युगे

त्रेतायां तु मयूर वाहनममुं

षड्बाहुकं सिद्धिदम् । ई

द्वापरेतु गजाननं युगभुजं

रक्तांगरागं विभुम् तुर्ये

तु द्विभुजं सितांगरुचिरं

सर्वार्थदं सर्वदा ॥ ३ ॥


विनायक श्शिखांपातु

परमात्मा परात्परः ।

अतिसुंदर कायस्तु 

मस्तकं सुमहोत्कटः ॥ ४ ॥


ललाटं कश्यपः पातु 

भ्रूयुगं तु महोदरः ।

नयने बालचंद्रस्तु

गजास्यस्त्योष्ठ पल्लवौ ॥ ५ ॥ 


जिह्वां पातु गजक्रीडश्चुबुकं

गिरिजासुतः ।

वाचं विनायकः पातु

दंतान् रक्षतु दुर्मुखः ॥ ६ ॥


श्रवणौ पाशपाणिस्तु

नासिकां चिंतितार्थदः ।

गणेशस्तु मुखं पातु 

कंठं पातु गणाधिपः ॥ ७ ॥


स्कंधौ पातु गजस्कंधः

स्तने विघ्नविनाशनः ।

हृदयं गणनाथस्तु हेरंबो

जठरं महान् ॥ ८ ॥


धराधरः पातु पार्श्वौ

पृष्ठं विघ्नहरश्शुभः ।

लिंगं गुह्यं सदा पातु

वक्रतुंडो महाबलः ॥ ९ ॥


गजक्रीडो जानु जंघो

ऊरू मंगलकीर्तिमान् ।

एकदंतो महाबुद्धिः

पादौ गुल्फौ सदावतु ॥ १० ॥


क्षिप्र प्रसादनो बाहु

पाणी आशाप्रपूरकः ।

अंगुलीश्च नखान् पातु

पद्महस्तो रिनाशनः ॥ ११ ॥


सर्वांगानि मयूरेशो 

विश्वव्यापी सदावतु ।

अनुक्तमपि यत् स्थानं 

धूमकेतुः सदावतु ॥ १२ ॥


आमोदस्त्वग्रतः पातु 

प्रमोदः पृष्ठतोवतु ।

प्राच्यां रक्षतु बुद्धीश 

आग्नेय्यां सिद्धिदायकः ॥ १३ ॥


दक्षिणस्यामुमापुत्रो 

नैऋत्यां तु गणेश्वरः ।

प्रतीच्यां विघ्नहर्ता 

व्याद्वायव्यां गजकर्णकः ॥ १४ ॥ 


कौबेर्यां निधिपः 

पायादीशान्याविशनंदनः ।

दिवाव्यादेकदंत स्तु

रात्रौ संध्यासु यःविघ्नहृत् ॥ १५ ॥


राक्षसासुर बेताल ग्रह 

भूत पिशाचतः ।

पाशांकुशधरः पातु

रजस्सत्त्वतमस्स्मृतीः ॥ १६ ॥


ज्ञानं धर्मं च लक्ष्मी च 

लज्जां कीर्तिं तथा कुलम् । ई

वपुर्धनं च धान्यं च

गृहं दारास्सुतान्सखीन् ॥ १७ ॥


सर्वायुध धरः पौत्रान्

मयूरेशो वतात् सदा ।

कपिलो जानुकं पातु

गजाश्वान् विकटोवतु ॥ १८ ॥


भूर्जपत्रे लिखित्वेदं यः

कंठे धारयेत् सुधीः ।

न भयं जायते तस्य 

यक्ष रक्षः पिशाचतः ॥ १९ ॥


त्रिसंध्यं जपते यस्तु

वज्रसार तनुर्भवेत् ।

यात्राकाले पठेद्यस्तु 

निर्विघ्नेन फलं लभेत् ॥ २० ॥


युद्धकाले पठेद्यस्तु

विजयं चाप्नुयाद्ध्रुवम् ।

मारणोच्चाटनाकर्ष 

स्तंभ मोहन कर्मणि ॥ २१ ॥


सप्तवारं 

जपेदेतद्दनानामेकविंशतिः ।

तत्तत्फलमवाप्नोति 

साधको नात्र संशयः ॥ २२ ॥


एकविंशतिवारं च

पठेत्तावद्दिनानि यः ।

कारागृहगतं सद्यो

राज्ञावध्यं च मोचयोत् ॥ २३ ॥


राजदर्शन वेलायां 

पठेदेतत् त्रिवारतः ।

स राजानं वशं नीत्वा

प्रकृतीश्च सभां जयेत् ॥ २४ ॥


इदं गणेशकवचं

कश्यपेन सविरितम् ।

मुद्गलाय च ते नाथ

मांडव्याय महर्षये ॥ २५ ॥


मह्यं स प्राह कृपया 

कवचं सर्व सिद्धिदम् ।

न देयं भक्तिहीनाय देयं

श्रद्धावते शुभम् ॥ २६ ॥


अनेनास्य कृता रक्षा न 

बाधास्य भवेत् व्याचित् ।

राक्षसासुर बेताल दैत्य 

दानव संभवाः ॥ २७ ॥


इति श्री गणेशपुराणे

श्री गणेश कवचं संपूर्णम्

Post a Comment

0Comments

Post a Comment (0)