Nataraja Stotram lyrics in English and Sanskrit | श्री नटराज स्तोत्रम्

Mr. Parihar
0

Nataraja Stotram lyrics in Sanskrit

श्री नटराज 


{tocify} $title={Table of Contents}

 ॥ श्री नटराज स्तोत्रम् (पतञ्जलिमुनि कृतम्)

चरणशृङ्गरहित श्री नटराज स्तोत्रं


सदञ्चित-मुदञ्चित निकुञ्चित पदं झलझलं-चलित मञ्जु कटकं ।

पतञ्जलि दृगञ्जन-मनञ्जन-मचञ्चलपदं जनन भञ्जन करम् ।

कदम्बरुचिमम्बरवसं परममम्बुद कदम्ब कविडम्बक गलम्

चिदम्बुधि मणिं बुध हृदम्बुज रविं पर चिदम्बर नटं हृदि भज ॥ १ ॥


हरं त्रिपुर भञ्जन-मनन्तकृतकङ्कण-मखण्डदय-मन्तरहितं

विरिञ्चिसुरसंहतिपुरन्धर विचिन्तितपदं तरुणचन्द्रमकुटम् ।

परं पद विखण्डितयमं भसित मण्डिततनुं मदनवञ्चन परं

चिरन्तनममुं प्रणवसञ्चितनिधिं पर चिदम्बर नटं हृदि भज ॥ २ ॥


अवन्तमखिलं जगदभङ्ग गुणतुङ्गममतं धृतविधुं सुरसरित्-

तरङ्ग निकुरुम्ब धृति लम्पट जटं शमनदम्भसुहरं भवहरम् ।

शिवं दशदिगन्तर विजृम्भितकरं करलसन्मृगशिशुं पशुपतिं

हरं शशिधनञ्जयपतङ्गनयनं पर चिदम्बर नटं हृदि भज ॥ ३ ॥


अनन्तनवरत्नविलसत्कटककिङ्किणिझलं झलझलं झलरवं

मुकुन्दविधि हस्तगतमद्दल लयध्वनिधिमिद्धिमित नर्तन पदम् ।

शकुन्तरथ बर्हिरथ नन्दिमुख भृङ्गिरिटिसङ्घनिकटं भयहरम्

सनन्द सनक प्रमुख वन्दित पदं पर चिदम्बर नटं हृदि भज ॥ ४ ॥


अनन्तमहसं त्रिदशवन्द्य चरणं मुनि हृदन्तर वसन्तममलम्

कबन्ध वियदिन्द्ववनि गन्धवह वह्निमख बन्धुरविमञ्जु वपुषम् ।

अनन्तविभवं त्रिजगदन्तर मणिं त्रिनयनं त्रिपुर खण्डन परम्

सनन्द मुनि वन्दित पदं सकरुणं पर चिदम्बर नटं हृदि भज ॥ ५ ॥


अचिन्त्यमलिवृन्द रुचि बन्धुरगलं कुरित कुन्द निकुरुम्ब धवलम्

मुकुन्द सुर वृन्द बल हन्तृ कृत वन्दन लसन्तमहिकुण्डल धरम् ।

अकम्पमनुकम्पित रतिं सुजन मङ्गलनिधिं गजहरं पशुपतिम्

धनञ्जय नुतं प्रणत रञ्जनपरं पर चिदम्बर नटं हृदि भज ॥ ६ ॥


परं सुरवरं पुरहरं पशुपतिं जनित दन्तिमुख षण्मुखममुं

मृडं कनक पिङ्गल जटं सनक पङ्कज रविं सुमनसं हिमरुचिम् ।

असङ्घमनसं जलधि जन्मगरलं कवलयन्त मतुलं गुणनिधिम्

सनन्द वरदं शमितमिन्दु वदनं पर चिदम्बर नटं हृदि भज ॥ ७ ॥


अजं क्षितिरथं भुजङ्गपुङ्गवगुणं कनक शृङ्गि धनुषं करलसत्

कुरङ्ग पृथु टङ्क परशुं रुचिर कुङ्कुम रुचिं डमरुकं च दधतं ।

मुकुन्द विशिखं नमदवन्ध्य फलदं निगम वृन्द तुरगं निरुपमं

स चण्डिकममुं झटिति संहृतपुरं पर चिदम्बर नटं हृदि भज ॥ ८ ॥


अनङ्गपरिपन्थिनमजं क्षिति धुरन्धरमलं करुणयन्तमखिलं

ज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्र सुरवन्दितपदम् ।

उदञ्चदरविन्दकुल बन्धुशत बिम्बरुचि संहति सुगन्धि वपुषं

पतञ्जलि नुतं प्रणव पञ्जर शुकं पर चिदम्बर नटं हृदि भज ॥ ९ ॥


इति स्तवममुं भुजगपुङ्गव कृतं प्रतिदिनं पठति यः कृतमुखः

सदः प्रभुपद द्वितयदर्शनपदं सुललितं चरण शृङ्ग रहितम् ।

सरः प्रभव सम्भव हरित्पति हरिप्रमुख दिव्यनुत शङ्करपदं

स गच्छति परं न तु जनुर्जलनिधिं परमदुःखजनकं दुरितदम् ॥ १० ॥


इति श्री पतञ्जलिमुनि प्रणीतं चरणशृङ्गरहित नटराज स्तोत्रं सम्पूर्णम्


Nataraja Stotram lyrics in English

॥ śrī naṭarāja stōtram (patañjalimuni kr̥tam) ॥

sadañcita-mudañcita nikuñcita padaṁ jhalajhalaṁ-calita mañju kaṭakaṁ |

patañjali dr̥gañjana-manañjana-macañcalapadaṁ janana bhañjana karam |

kadambarucimambaravasaṁ paramamambuda kadamba kaviḍambaka galam

cidambudhi maṇiṁ budha hr̥dambuja raviṁ para cidambara naṭaṁ hr̥di bhaja || 1 ||


haraṁ tripura bhañjana-manantakr̥takaṅkaṇa-makhaṇḍadaya-mantarahitaṁ

viriñcisurasaṁhatipurandhara vicintitapadaṁ taruṇacandramakuṭam |

paraṁ pada vikhaṇḍitayamaṁ bhasita maṇḍitatanuṁ madanavañcana paraṁ

cirantanamamuṁ praṇavasañcitanidhiṁ para cidambara naṭaṁ hr̥di bhaja || 2 ||


avantamakhilaṁ jagadabhaṅga guṇatuṅgamamataṁ dhr̥tavidhuṁ surasarit-

taraṅga nikurumba dhr̥ti lampaṭa jaṭaṁ śamanadambhasuharaṁ bhavaharam |

śivaṁ daśadigantara vijr̥mbhitakaraṁ karalasanmr̥gaśiśuṁ paśupatiṁ

haraṁ śaśidhanañjayapataṅganayanaṁ para cidambara naṭaṁ hr̥di bhaja || 3 ||


anantanavaratnavilasatkaṭakakiṅkiṇijhalaṁ jhalajhalaṁ jhalaravaṁ

mukundavidhi hastagatamaddala layadhvanidhimiddhimita nartana padam |

śakuntaratha barhiratha nandimukha bhr̥ṅgiriṭisaṅghanikaṭaṁ bhayaharam

sananda sanaka pramukha vandita padaṁ para cidambara naṭaṁ hr̥di bhaja || 4 ||


anantamahasaṁ tridaśavandya caraṇaṁ muni hr̥dantara vasantamamalam

kabandha viyadindvavani gandhavaha vahnimakha bandhuravimañju vapuṣam |

anantavibhavaṁ trijagadantara maṇiṁ trinayanaṁ tripura khaṇḍana param

sananda muni vandita padaṁ sakaruṇaṁ para cidambara naṭaṁ hr̥di bhaja || 5 ||


acintyamalivr̥nda ruci bandhuragalaṁ kurita kunda nikurumba dhavalam

mukunda sura vr̥nda bala hantr̥ kr̥ta vandana lasantamahikuṇḍala dharam |

akampamanukampita ratiṁ sujana maṅgalanidhiṁ gajaharaṁ paśupatim

dhanañjaya nutaṁ praṇata rañjanaparaṁ para cidambara naṭaṁ hr̥di bhaja || 6 ||


paraṁ suravaraṁ puraharaṁ paśupatiṁ janita dantimukha ṣaṇmukhamamuṁ

mr̥ḍaṁ kanaka piṅgala jaṭaṁ sanaka paṅkaja raviṁ sumanasaṁ himarucim |

asaṅghamanasaṁ jaladhi janmagaralaṁ kavalayanta matulaṁ guṇanidhim

sananda varadaṁ śamitamindu vadanaṁ para cidambara naṭaṁ hr̥di bhaja || 7 ||


ajaṁ kṣitirathaṁ bhujaṅgapuṅgavaguṇaṁ kanaka śr̥ṅgi dhanuṣaṁ karalasat

kuraṅga pr̥thu ṭaṅka paraśuṁ rucira kuṅkuma ruciṁ ḍamarukaṁ ca dadhataṁ |

mukunda viśikhaṁ namadavandhya phaladaṁ nigama vr̥nda turagaṁ nirupamaṁ

sa caṇḍikamamuṁ jhaṭiti saṁhr̥tapuraṁ para cidambara naṭaṁ hr̥di bhaja || 8 ||


anaṅgaparipanthinamajaṁ kṣiti dhurandharamalaṁ karuṇayantamakhilaṁ

jvalantamanalaṁ dadhatamantakaripuṁ satatamindra suravanditapadam |

udañcadaravindakula bandhuśata bimbaruci saṁhati sugandhi vapuṣaṁ

patañjali nutaṁ praṇava pañjara śukaṁ para cidambara naṭaṁ hr̥di bhaja || 9 ||


iti stavamamuṁ bhujagapuṅgava kr̥taṁ pratidinaṁ paṭhati yaḥ kr̥tamukhaḥ

sadaḥ prabhupada dvitayadarśanapadaṁ sulalitaṁ caraṇa śr̥ṅga rahitam |

saraḥ prabhava sambhava haritpati haripramukha divyanuta śaṅkarapadaṁ

sa gacchati paraṁ na tu janurjalanidhiṁ paramaduḥkhajanakaṁ duritadam || 10 ||


iti śrī patañjalimuni praṇītaṁ caraṇaśr̥ṅgarahita naṭarāja stōtraṁ sampūrṇam ||

Post a Comment

0Comments

Post a Comment (0)